Declension table of ?abhojya

Deva

NeuterSingularDualPlural
Nominativeabhojyam abhojye abhojyāni
Vocativeabhojya abhojye abhojyāni
Accusativeabhojyam abhojye abhojyāni
Instrumentalabhojyena abhojyābhyām abhojyaiḥ
Dativeabhojyāya abhojyābhyām abhojyebhyaḥ
Ablativeabhojyāt abhojyābhyām abhojyebhyaḥ
Genitiveabhojyasya abhojyayoḥ abhojyānām
Locativeabhojye abhojyayoḥ abhojyeṣu

Compound abhojya -

Adverb -abhojyam -abhojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria