Declension table of ?abhojitā

Deva

FeminineSingularDualPlural
Nominativeabhojitā abhojite abhojitāḥ
Vocativeabhojite abhojite abhojitāḥ
Accusativeabhojitām abhojite abhojitāḥ
Instrumentalabhojitayā abhojitābhyām abhojitābhiḥ
Dativeabhojitāyai abhojitābhyām abhojitābhyaḥ
Ablativeabhojitāyāḥ abhojitābhyām abhojitābhyaḥ
Genitiveabhojitāyāḥ abhojitayoḥ abhojitānām
Locativeabhojitāyām abhojitayoḥ abhojitāsu

Adverb -abhojitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria