Declension table of ?abhojita

Deva

MasculineSingularDualPlural
Nominativeabhojitaḥ abhojitau abhojitāḥ
Vocativeabhojita abhojitau abhojitāḥ
Accusativeabhojitam abhojitau abhojitān
Instrumentalabhojitena abhojitābhyām abhojitaiḥ abhojitebhiḥ
Dativeabhojitāya abhojitābhyām abhojitebhyaḥ
Ablativeabhojitāt abhojitābhyām abhojitebhyaḥ
Genitiveabhojitasya abhojitayoḥ abhojitānām
Locativeabhojite abhojitayoḥ abhojiteṣu

Compound abhojita -

Adverb -abhojitam -abhojitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria