Declension table of ?abhiśyāna

Deva

NeuterSingularDualPlural
Nominativeabhiśyānam abhiśyāne abhiśyānāni
Vocativeabhiśyāna abhiśyāne abhiśyānāni
Accusativeabhiśyānam abhiśyāne abhiśyānāni
Instrumentalabhiśyānena abhiśyānābhyām abhiśyānaiḥ
Dativeabhiśyānāya abhiśyānābhyām abhiśyānebhyaḥ
Ablativeabhiśyānāt abhiśyānābhyām abhiśyānebhyaḥ
Genitiveabhiśyānasya abhiśyānayoḥ abhiśyānānām
Locativeabhiśyāne abhiśyānayoḥ abhiśyāneṣu

Compound abhiśyāna -

Adverb -abhiśyānam -abhiśyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria