Declension table of ?abhiśvāsa

Deva

MasculineSingularDualPlural
Nominativeabhiśvāsaḥ abhiśvāsau abhiśvāsāḥ
Vocativeabhiśvāsa abhiśvāsau abhiśvāsāḥ
Accusativeabhiśvāsam abhiśvāsau abhiśvāsān
Instrumentalabhiśvāsena abhiśvāsābhyām abhiśvāsaiḥ abhiśvāsebhiḥ
Dativeabhiśvāsāya abhiśvāsābhyām abhiśvāsebhyaḥ
Ablativeabhiśvāsāt abhiśvāsābhyām abhiśvāsebhyaḥ
Genitiveabhiśvāsasya abhiśvāsayoḥ abhiśvāsānām
Locativeabhiśvāse abhiśvāsayoḥ abhiśvāseṣu

Compound abhiśvāsa -

Adverb -abhiśvāsam -abhiśvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria