Declension table of ?abhiśunā

Deva

FeminineSingularDualPlural
Nominativeabhiśunā abhiśune abhiśunāḥ
Vocativeabhiśune abhiśune abhiśunāḥ
Accusativeabhiśunām abhiśune abhiśunāḥ
Instrumentalabhiśunayā abhiśunābhyām abhiśunābhiḥ
Dativeabhiśunāyai abhiśunābhyām abhiśunābhyaḥ
Ablativeabhiśunāyāḥ abhiśunābhyām abhiśunābhyaḥ
Genitiveabhiśunāyāḥ abhiśunayoḥ abhiśunānām
Locativeabhiśunāyām abhiśunayoḥ abhiśunāsu

Adverb -abhiśunam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria