Declension table of ?abhiśuna

Deva

MasculineSingularDualPlural
Nominativeabhiśunaḥ abhiśunau abhiśunāḥ
Vocativeabhiśuna abhiśunau abhiśunāḥ
Accusativeabhiśunam abhiśunau abhiśunān
Instrumentalabhiśunena abhiśunābhyām abhiśunaiḥ abhiśunebhiḥ
Dativeabhiśunāya abhiśunābhyām abhiśunebhyaḥ
Ablativeabhiśunāt abhiśunābhyām abhiśunebhyaḥ
Genitiveabhiśunasya abhiśunayoḥ abhiśunānām
Locativeabhiśune abhiśunayoḥ abhiśuneṣu

Compound abhiśuna -

Adverb -abhiśunam -abhiśunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria