Declension table of ?abhiśrutā

Deva

FeminineSingularDualPlural
Nominativeabhiśrutā abhiśrute abhiśrutāḥ
Vocativeabhiśrute abhiśrute abhiśrutāḥ
Accusativeabhiśrutām abhiśrute abhiśrutāḥ
Instrumentalabhiśrutayā abhiśrutābhyām abhiśrutābhiḥ
Dativeabhiśrutāyai abhiśrutābhyām abhiśrutābhyaḥ
Ablativeabhiśrutāyāḥ abhiśrutābhyām abhiśrutābhyaḥ
Genitiveabhiśrutāyāḥ abhiśrutayoḥ abhiśrutānām
Locativeabhiśrutāyām abhiśrutayoḥ abhiśrutāsu

Adverb -abhiśrutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria