Declension table of ?abhiśruta

Deva

NeuterSingularDualPlural
Nominativeabhiśrutam abhiśrute abhiśrutāni
Vocativeabhiśruta abhiśrute abhiśrutāni
Accusativeabhiśrutam abhiśrute abhiśrutāni
Instrumentalabhiśrutena abhiśrutābhyām abhiśrutaiḥ
Dativeabhiśrutāya abhiśrutābhyām abhiśrutebhyaḥ
Ablativeabhiśrutāt abhiśrutābhyām abhiśrutebhyaḥ
Genitiveabhiśrutasya abhiśrutayoḥ abhiśrutānām
Locativeabhiśrute abhiśrutayoḥ abhiśruteṣu

Compound abhiśruta -

Adverb -abhiśrutam -abhiśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria