Declension table of ?abhiśravaṇa

Deva

NeuterSingularDualPlural
Nominativeabhiśravaṇam abhiśravaṇe abhiśravaṇāni
Vocativeabhiśravaṇa abhiśravaṇe abhiśravaṇāni
Accusativeabhiśravaṇam abhiśravaṇe abhiśravaṇāni
Instrumentalabhiśravaṇena abhiśravaṇābhyām abhiśravaṇaiḥ
Dativeabhiśravaṇāya abhiśravaṇābhyām abhiśravaṇebhyaḥ
Ablativeabhiśravaṇāt abhiśravaṇābhyām abhiśravaṇebhyaḥ
Genitiveabhiśravaṇasya abhiśravaṇayoḥ abhiśravaṇānām
Locativeabhiśravaṇe abhiśravaṇayoḥ abhiśravaṇeṣu

Compound abhiśravaṇa -

Adverb -abhiśravaṇam -abhiśravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria