Declension table of ?abhiśrāva

Deva

MasculineSingularDualPlural
Nominativeabhiśrāvaḥ abhiśrāvau abhiśrāvāḥ
Vocativeabhiśrāva abhiśrāvau abhiśrāvāḥ
Accusativeabhiśrāvam abhiśrāvau abhiśrāvān
Instrumentalabhiśrāveṇa abhiśrāvābhyām abhiśrāvaiḥ abhiśrāvebhiḥ
Dativeabhiśrāvāya abhiśrāvābhyām abhiśrāvebhyaḥ
Ablativeabhiśrāvāt abhiśrāvābhyām abhiśrāvebhyaḥ
Genitiveabhiśrāvasya abhiśrāvayoḥ abhiśrāvāṇām
Locativeabhiśrāve abhiśrāvayoḥ abhiśrāveṣu

Compound abhiśrāva -

Adverb -abhiśrāvam -abhiśrāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria