Declension table of ?abhiśoka

Deva

MasculineSingularDualPlural
Nominativeabhiśokaḥ abhiśokau abhiśokāḥ
Vocativeabhiśoka abhiśokau abhiśokāḥ
Accusativeabhiśokam abhiśokau abhiśokān
Instrumentalabhiśokena abhiśokābhyām abhiśokaiḥ abhiśokebhiḥ
Dativeabhiśokāya abhiśokābhyām abhiśokebhyaḥ
Ablativeabhiśokāt abhiśokābhyām abhiśokebhyaḥ
Genitiveabhiśokasya abhiśokayoḥ abhiśokānām
Locativeabhiśoke abhiśokayoḥ abhiśokeṣu

Compound abhiśoka -

Adverb -abhiśokam -abhiśokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria