Declension table of ?abhiśocayiṣṇu

Deva

NeuterSingularDualPlural
Nominativeabhiśocayiṣṇu abhiśocayiṣṇunī abhiśocayiṣṇūni
Vocativeabhiśocayiṣṇu abhiśocayiṣṇunī abhiśocayiṣṇūni
Accusativeabhiśocayiṣṇu abhiśocayiṣṇunī abhiśocayiṣṇūni
Instrumentalabhiśocayiṣṇunā abhiśocayiṣṇubhyām abhiśocayiṣṇubhiḥ
Dativeabhiśocayiṣṇune abhiśocayiṣṇubhyām abhiśocayiṣṇubhyaḥ
Ablativeabhiśocayiṣṇunaḥ abhiśocayiṣṇubhyām abhiśocayiṣṇubhyaḥ
Genitiveabhiśocayiṣṇunaḥ abhiśocayiṣṇunoḥ abhiśocayiṣṇūnām
Locativeabhiśocayiṣṇuni abhiśocayiṣṇunoḥ abhiśocayiṣṇuṣu

Compound abhiśocayiṣṇu -

Adverb -abhiśocayiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria