Declension table of ?abhiśocā

Deva

FeminineSingularDualPlural
Nominativeabhiśocā abhiśoce abhiśocāḥ
Vocativeabhiśoce abhiśoce abhiśocāḥ
Accusativeabhiśocām abhiśoce abhiśocāḥ
Instrumentalabhiśocayā abhiśocābhyām abhiśocābhiḥ
Dativeabhiśocāyai abhiśocābhyām abhiśocābhyaḥ
Ablativeabhiśocāyāḥ abhiśocābhyām abhiśocābhyaḥ
Genitiveabhiśocāyāḥ abhiśocayoḥ abhiśocānām
Locativeabhiśocāyām abhiśocayoḥ abhiśocāsu

Adverb -abhiśocam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria