Declension table of ?abhiśoca

Deva

MasculineSingularDualPlural
Nominativeabhiśocaḥ abhiśocau abhiśocāḥ
Vocativeabhiśoca abhiśocau abhiśocāḥ
Accusativeabhiśocam abhiśocau abhiśocān
Instrumentalabhiśocena abhiśocābhyām abhiśocaiḥ abhiśocebhiḥ
Dativeabhiśocāya abhiśocābhyām abhiśocebhyaḥ
Ablativeabhiśocāt abhiśocābhyām abhiśocebhyaḥ
Genitiveabhiśocasya abhiśocayoḥ abhiśocānām
Locativeabhiśoce abhiśocayoḥ abhiśoceṣu

Compound abhiśoca -

Adverb -abhiśocam -abhiśocāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria