Declension table of ?abhiśobhitā

Deva

FeminineSingularDualPlural
Nominativeabhiśobhitā abhiśobhite abhiśobhitāḥ
Vocativeabhiśobhite abhiśobhite abhiśobhitāḥ
Accusativeabhiśobhitām abhiśobhite abhiśobhitāḥ
Instrumentalabhiśobhitayā abhiśobhitābhyām abhiśobhitābhiḥ
Dativeabhiśobhitāyai abhiśobhitābhyām abhiśobhitābhyaḥ
Ablativeabhiśobhitāyāḥ abhiśobhitābhyām abhiśobhitābhyaḥ
Genitiveabhiśobhitāyāḥ abhiśobhitayoḥ abhiśobhitānām
Locativeabhiśobhitāyām abhiśobhitayoḥ abhiśobhitāsu

Adverb -abhiśobhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria