Declension table of ?abhiśobhita

Deva

NeuterSingularDualPlural
Nominativeabhiśobhitam abhiśobhite abhiśobhitāni
Vocativeabhiśobhita abhiśobhite abhiśobhitāni
Accusativeabhiśobhitam abhiśobhite abhiśobhitāni
Instrumentalabhiśobhitena abhiśobhitābhyām abhiśobhitaiḥ
Dativeabhiśobhitāya abhiśobhitābhyām abhiśobhitebhyaḥ
Ablativeabhiśobhitāt abhiśobhitābhyām abhiśobhitebhyaḥ
Genitiveabhiśobhitasya abhiśobhitayoḥ abhiśobhitānām
Locativeabhiśobhite abhiśobhitayoḥ abhiśobhiteṣu

Compound abhiśobhita -

Adverb -abhiśobhitam -abhiśobhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria