Declension table of ?abhiśobhita

Deva

MasculineSingularDualPlural
Nominativeabhiśobhitaḥ abhiśobhitau abhiśobhitāḥ
Vocativeabhiśobhita abhiśobhitau abhiśobhitāḥ
Accusativeabhiśobhitam abhiśobhitau abhiśobhitān
Instrumentalabhiśobhitena abhiśobhitābhyām abhiśobhitaiḥ abhiśobhitebhiḥ
Dativeabhiśobhitāya abhiśobhitābhyām abhiśobhitebhyaḥ
Ablativeabhiśobhitāt abhiśobhitābhyām abhiśobhitebhyaḥ
Genitiveabhiśobhitasya abhiśobhitayoḥ abhiśobhitānām
Locativeabhiśobhite abhiśobhitayoḥ abhiśobhiteṣu

Compound abhiśobhita -

Adverb -abhiśobhitam -abhiśobhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria