Declension table of ?abhiśīta

Deva

NeuterSingularDualPlural
Nominativeabhiśītam abhiśīte abhiśītāni
Vocativeabhiśīta abhiśīte abhiśītāni
Accusativeabhiśītam abhiśīte abhiśītāni
Instrumentalabhiśītena abhiśītābhyām abhiśītaiḥ
Dativeabhiśītāya abhiśītābhyām abhiśītebhyaḥ
Ablativeabhiśītāt abhiśītābhyām abhiśītebhyaḥ
Genitiveabhiśītasya abhiśītayoḥ abhiśītānām
Locativeabhiśīte abhiśītayoḥ abhiśīteṣu

Compound abhiśīta -

Adverb -abhiśītam -abhiśītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria