Declension table of ?abhiśastipāvanā

Deva

FeminineSingularDualPlural
Nominativeabhiśastipāvanā abhiśastipāvane abhiśastipāvanāḥ
Vocativeabhiśastipāvane abhiśastipāvane abhiśastipāvanāḥ
Accusativeabhiśastipāvanām abhiśastipāvane abhiśastipāvanāḥ
Instrumentalabhiśastipāvanayā abhiśastipāvanābhyām abhiśastipāvanābhiḥ
Dativeabhiśastipāvanāyai abhiśastipāvanābhyām abhiśastipāvanābhyaḥ
Ablativeabhiśastipāvanāyāḥ abhiśastipāvanābhyām abhiśastipāvanābhyaḥ
Genitiveabhiśastipāvanāyāḥ abhiśastipāvanayoḥ abhiśastipāvanānām
Locativeabhiśastipāvanāyām abhiśastipāvanayoḥ abhiśastipāvanāsu

Adverb -abhiśastipāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria