Declension table of ?abhiśastipāvan

Deva

NeuterSingularDualPlural
Nominativeabhiśastipāva abhiśastipāvnī abhiśastipāvanī abhiśastipāvāni
Vocativeabhiśastipāvan abhiśastipāva abhiśastipāvnī abhiśastipāvanī abhiśastipāvāni
Accusativeabhiśastipāva abhiśastipāvnī abhiśastipāvanī abhiśastipāvāni
Instrumentalabhiśastipāvnā abhiśastipāvabhyām abhiśastipāvabhiḥ
Dativeabhiśastipāvne abhiśastipāvabhyām abhiśastipāvabhyaḥ
Ablativeabhiśastipāvnaḥ abhiśastipāvabhyām abhiśastipāvabhyaḥ
Genitiveabhiśastipāvnaḥ abhiśastipāvnoḥ abhiśastipāvnām
Locativeabhiśastipāvni abhiśastipāvani abhiśastipāvnoḥ abhiśastipāvasu

Compound abhiśastipāva -

Adverb -abhiśastipāva -abhiśastipāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria