Declension table of ?abhiśastipāvan

Deva

MasculineSingularDualPlural
Nominativeabhiśastipāvā abhiśastipāvānau abhiśastipāvānaḥ
Vocativeabhiśastipāvan abhiśastipāvānau abhiśastipāvānaḥ
Accusativeabhiśastipāvānam abhiśastipāvānau abhiśastipāvnaḥ
Instrumentalabhiśastipāvnā abhiśastipāvabhyām abhiśastipāvabhiḥ
Dativeabhiśastipāvne abhiśastipāvabhyām abhiśastipāvabhyaḥ
Ablativeabhiśastipāvnaḥ abhiśastipāvabhyām abhiśastipāvabhyaḥ
Genitiveabhiśastipāvnaḥ abhiśastipāvnoḥ abhiśastipāvnām
Locativeabhiśastipāvni abhiśastipāvani abhiśastipāvnoḥ abhiśastipāvasu

Compound abhiśastipāva -

Adverb -abhiśastipāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria