Declension table of ?abhiśastikṛtā

Deva

FeminineSingularDualPlural
Nominativeabhiśastikṛtā abhiśastikṛte abhiśastikṛtāḥ
Vocativeabhiśastikṛte abhiśastikṛte abhiśastikṛtāḥ
Accusativeabhiśastikṛtām abhiśastikṛte abhiśastikṛtāḥ
Instrumentalabhiśastikṛtayā abhiśastikṛtābhyām abhiśastikṛtābhiḥ
Dativeabhiśastikṛtāyai abhiśastikṛtābhyām abhiśastikṛtābhyaḥ
Ablativeabhiśastikṛtāyāḥ abhiśastikṛtābhyām abhiśastikṛtābhyaḥ
Genitiveabhiśastikṛtāyāḥ abhiśastikṛtayoḥ abhiśastikṛtānām
Locativeabhiśastikṛtāyām abhiśastikṛtayoḥ abhiśastikṛtāsu

Adverb -abhiśastikṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria