Declension table of ?abhiśasticātanā

Deva

FeminineSingularDualPlural
Nominativeabhiśasticātanā abhiśasticātane abhiśasticātanāḥ
Vocativeabhiśasticātane abhiśasticātane abhiśasticātanāḥ
Accusativeabhiśasticātanām abhiśasticātane abhiśasticātanāḥ
Instrumentalabhiśasticātanayā abhiśasticātanābhyām abhiśasticātanābhiḥ
Dativeabhiśasticātanāyai abhiśasticātanābhyām abhiśasticātanābhyaḥ
Ablativeabhiśasticātanāyāḥ abhiśasticātanābhyām abhiśasticātanābhyaḥ
Genitiveabhiśasticātanāyāḥ abhiśasticātanayoḥ abhiśasticātanānām
Locativeabhiśasticātanāyām abhiśasticātanayoḥ abhiśasticātanāsu

Adverb -abhiśasticātanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria