Declension table of ?abhiśasti

Deva

FeminineSingularDualPlural
Nominativeabhiśastiḥ abhiśastī abhiśastayaḥ
Vocativeabhiśaste abhiśastī abhiśastayaḥ
Accusativeabhiśastim abhiśastī abhiśastīḥ
Instrumentalabhiśastyā abhiśastibhyām abhiśastibhiḥ
Dativeabhiśastyai abhiśastaye abhiśastibhyām abhiśastibhyaḥ
Ablativeabhiśastyāḥ abhiśasteḥ abhiśastibhyām abhiśastibhyaḥ
Genitiveabhiśastyāḥ abhiśasteḥ abhiśastyoḥ abhiśastīnām
Locativeabhiśastyām abhiśastau abhiśastyoḥ abhiśastiṣu

Compound abhiśasti -

Adverb -abhiśasti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria