Declension table of ?abhiśastakā

Deva

FeminineSingularDualPlural
Nominativeabhiśastakā abhiśastake abhiśastakāḥ
Vocativeabhiśastake abhiśastake abhiśastakāḥ
Accusativeabhiśastakām abhiśastake abhiśastakāḥ
Instrumentalabhiśastakayā abhiśastakābhyām abhiśastakābhiḥ
Dativeabhiśastakāyai abhiśastakābhyām abhiśastakābhyaḥ
Ablativeabhiśastakāyāḥ abhiśastakābhyām abhiśastakābhyaḥ
Genitiveabhiśastakāyāḥ abhiśastakayoḥ abhiśastakānām
Locativeabhiśastakāyām abhiśastakayoḥ abhiśastakāsu

Adverb -abhiśastakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria