Declension table of ?abhiśastā

Deva

FeminineSingularDualPlural
Nominativeabhiśastā abhiśaste abhiśastāḥ
Vocativeabhiśaste abhiśaste abhiśastāḥ
Accusativeabhiśastām abhiśaste abhiśastāḥ
Instrumentalabhiśastayā abhiśastābhyām abhiśastābhiḥ
Dativeabhiśastāyai abhiśastābhyām abhiśastābhyaḥ
Ablativeabhiśastāyāḥ abhiśastābhyām abhiśastābhyaḥ
Genitiveabhiśastāyāḥ abhiśastayoḥ abhiśastānām
Locativeabhiśastāyām abhiśastayoḥ abhiśastāsu

Adverb -abhiśastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria