Declension table of ?abhiśaptā

Deva

FeminineSingularDualPlural
Nominativeabhiśaptā abhiśapte abhiśaptāḥ
Vocativeabhiśapte abhiśapte abhiśaptāḥ
Accusativeabhiśaptām abhiśapte abhiśaptāḥ
Instrumentalabhiśaptayā abhiśaptābhyām abhiśaptābhiḥ
Dativeabhiśaptāyai abhiśaptābhyām abhiśaptābhyaḥ
Ablativeabhiśaptāyāḥ abhiśaptābhyām abhiśaptābhyaḥ
Genitiveabhiśaptāyāḥ abhiśaptayoḥ abhiśaptānām
Locativeabhiśaptāyām abhiśaptayoḥ abhiśaptāsu

Adverb -abhiśaptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria