Declension table of abhiśapta

Deva

NeuterSingularDualPlural
Nominativeabhiśaptam abhiśapte abhiśaptāni
Vocativeabhiśapta abhiśapte abhiśaptāni
Accusativeabhiśaptam abhiśapte abhiśaptāni
Instrumentalabhiśaptena abhiśaptābhyām abhiśaptaiḥ
Dativeabhiśaptāya abhiśaptābhyām abhiśaptebhyaḥ
Ablativeabhiśaptāt abhiśaptābhyām abhiśaptebhyaḥ
Genitiveabhiśaptasya abhiśaptayoḥ abhiśaptānām
Locativeabhiśapte abhiśaptayoḥ abhiśapteṣu

Compound abhiśapta -

Adverb -abhiśaptam -abhiśaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria