Declension table of abhiśapta

Deva

MasculineSingularDualPlural
Nominativeabhiśaptaḥ abhiśaptau abhiśaptāḥ
Vocativeabhiśapta abhiśaptau abhiśaptāḥ
Accusativeabhiśaptam abhiśaptau abhiśaptān
Instrumentalabhiśaptena abhiśaptābhyām abhiśaptaiḥ abhiśaptebhiḥ
Dativeabhiśaptāya abhiśaptābhyām abhiśaptebhyaḥ
Ablativeabhiśaptāt abhiśaptābhyām abhiśaptebhyaḥ
Genitiveabhiśaptasya abhiśaptayoḥ abhiśaptānām
Locativeabhiśapte abhiśaptayoḥ abhiśapteṣu

Compound abhiśapta -

Adverb -abhiśaptam -abhiśaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria