Declension table of ?abhiśaṅkya

Deva

MasculineSingularDualPlural
Nominativeabhiśaṅkyaḥ abhiśaṅkyau abhiśaṅkyāḥ
Vocativeabhiśaṅkya abhiśaṅkyau abhiśaṅkyāḥ
Accusativeabhiśaṅkyam abhiśaṅkyau abhiśaṅkyān
Instrumentalabhiśaṅkyena abhiśaṅkyābhyām abhiśaṅkyaiḥ abhiśaṅkyebhiḥ
Dativeabhiśaṅkyāya abhiśaṅkyābhyām abhiśaṅkyebhyaḥ
Ablativeabhiśaṅkyāt abhiśaṅkyābhyām abhiśaṅkyebhyaḥ
Genitiveabhiśaṅkyasya abhiśaṅkyayoḥ abhiśaṅkyānām
Locativeabhiśaṅkye abhiśaṅkyayoḥ abhiśaṅkyeṣu

Compound abhiśaṅkya -

Adverb -abhiśaṅkyam -abhiśaṅkyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria