Declension table of ?abhiśaṅkitā

Deva

FeminineSingularDualPlural
Nominativeabhiśaṅkitā abhiśaṅkite abhiśaṅkitāḥ
Vocativeabhiśaṅkite abhiśaṅkite abhiśaṅkitāḥ
Accusativeabhiśaṅkitām abhiśaṅkite abhiśaṅkitāḥ
Instrumentalabhiśaṅkitayā abhiśaṅkitābhyām abhiśaṅkitābhiḥ
Dativeabhiśaṅkitāyai abhiśaṅkitābhyām abhiśaṅkitābhyaḥ
Ablativeabhiśaṅkitāyāḥ abhiśaṅkitābhyām abhiśaṅkitābhyaḥ
Genitiveabhiśaṅkitāyāḥ abhiśaṅkitayoḥ abhiśaṅkitānām
Locativeabhiśaṅkitāyām abhiśaṅkitayoḥ abhiśaṅkitāsu

Adverb -abhiśaṅkitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria