Declension table of ?abhiśaṅkita

Deva

NeuterSingularDualPlural
Nominativeabhiśaṅkitam abhiśaṅkite abhiśaṅkitāni
Vocativeabhiśaṅkita abhiśaṅkite abhiśaṅkitāni
Accusativeabhiśaṅkitam abhiśaṅkite abhiśaṅkitāni
Instrumentalabhiśaṅkitena abhiśaṅkitābhyām abhiśaṅkitaiḥ
Dativeabhiśaṅkitāya abhiśaṅkitābhyām abhiśaṅkitebhyaḥ
Ablativeabhiśaṅkitāt abhiśaṅkitābhyām abhiśaṅkitebhyaḥ
Genitiveabhiśaṅkitasya abhiśaṅkitayoḥ abhiśaṅkitānām
Locativeabhiśaṅkite abhiśaṅkitayoḥ abhiśaṅkiteṣu

Compound abhiśaṅkita -

Adverb -abhiśaṅkitam -abhiśaṅkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria