Declension table of ?abhiśaṅkita

Deva

MasculineSingularDualPlural
Nominativeabhiśaṅkitaḥ abhiśaṅkitau abhiśaṅkitāḥ
Vocativeabhiśaṅkita abhiśaṅkitau abhiśaṅkitāḥ
Accusativeabhiśaṅkitam abhiśaṅkitau abhiśaṅkitān
Instrumentalabhiśaṅkitena abhiśaṅkitābhyām abhiśaṅkitaiḥ abhiśaṅkitebhiḥ
Dativeabhiśaṅkitāya abhiśaṅkitābhyām abhiśaṅkitebhyaḥ
Ablativeabhiśaṅkitāt abhiśaṅkitābhyām abhiśaṅkitebhyaḥ
Genitiveabhiśaṅkitasya abhiśaṅkitayoḥ abhiśaṅkitānām
Locativeabhiśaṅkite abhiśaṅkitayoḥ abhiśaṅkiteṣu

Compound abhiśaṅkita -

Adverb -abhiśaṅkitam -abhiśaṅkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria