Declension table of ?abhiśaṅkin

Deva

NeuterSingularDualPlural
Nominativeabhiśaṅki abhiśaṅkinī abhiśaṅkīni
Vocativeabhiśaṅkin abhiśaṅki abhiśaṅkinī abhiśaṅkīni
Accusativeabhiśaṅki abhiśaṅkinī abhiśaṅkīni
Instrumentalabhiśaṅkinā abhiśaṅkibhyām abhiśaṅkibhiḥ
Dativeabhiśaṅkine abhiśaṅkibhyām abhiśaṅkibhyaḥ
Ablativeabhiśaṅkinaḥ abhiśaṅkibhyām abhiśaṅkibhyaḥ
Genitiveabhiśaṅkinaḥ abhiśaṅkinoḥ abhiśaṅkinām
Locativeabhiśaṅkini abhiśaṅkinoḥ abhiśaṅkiṣu

Compound abhiśaṅki -

Adverb -abhiśaṅki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria