Declension table of ?abhiśaṅkin

Deva

MasculineSingularDualPlural
Nominativeabhiśaṅkī abhiśaṅkinau abhiśaṅkinaḥ
Vocativeabhiśaṅkin abhiśaṅkinau abhiśaṅkinaḥ
Accusativeabhiśaṅkinam abhiśaṅkinau abhiśaṅkinaḥ
Instrumentalabhiśaṅkinā abhiśaṅkibhyām abhiśaṅkibhiḥ
Dativeabhiśaṅkine abhiśaṅkibhyām abhiśaṅkibhyaḥ
Ablativeabhiśaṅkinaḥ abhiśaṅkibhyām abhiśaṅkibhyaḥ
Genitiveabhiśaṅkinaḥ abhiśaṅkinoḥ abhiśaṅkinām
Locativeabhiśaṅkini abhiśaṅkinoḥ abhiśaṅkiṣu

Compound abhiśaṅki -

Adverb -abhiśaṅki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria