Declension table of ?abhiśabditā

Deva

FeminineSingularDualPlural
Nominativeabhiśabditā abhiśabdite abhiśabditāḥ
Vocativeabhiśabdite abhiśabdite abhiśabditāḥ
Accusativeabhiśabditām abhiśabdite abhiśabditāḥ
Instrumentalabhiśabditayā abhiśabditābhyām abhiśabditābhiḥ
Dativeabhiśabditāyai abhiśabditābhyām abhiśabditābhyaḥ
Ablativeabhiśabditāyāḥ abhiśabditābhyām abhiśabditābhyaḥ
Genitiveabhiśabditāyāḥ abhiśabditayoḥ abhiśabditānām
Locativeabhiśabditāyām abhiśabditayoḥ abhiśabditāsu

Adverb -abhiśabditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria