Declension table of ?abhiśabdita

Deva

MasculineSingularDualPlural
Nominativeabhiśabditaḥ abhiśabditau abhiśabditāḥ
Vocativeabhiśabdita abhiśabditau abhiśabditāḥ
Accusativeabhiśabditam abhiśabditau abhiśabditān
Instrumentalabhiśabditena abhiśabditābhyām abhiśabditaiḥ abhiśabditebhiḥ
Dativeabhiśabditāya abhiśabditābhyām abhiśabditebhyaḥ
Ablativeabhiśabditāt abhiśabditābhyām abhiśabditebhyaḥ
Genitiveabhiśabditasya abhiśabditayoḥ abhiśabditānām
Locativeabhiśabdite abhiśabditayoḥ abhiśabditeṣu

Compound abhiśabdita -

Adverb -abhiśabditam -abhiśabditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria