Declension table of ?abhiśāstrī

Deva

FeminineSingularDualPlural
Nominativeabhiśāstrī abhiśāstryau abhiśāstryaḥ
Vocativeabhiśāstri abhiśāstryau abhiśāstryaḥ
Accusativeabhiśāstrīm abhiśāstryau abhiśāstrīḥ
Instrumentalabhiśāstryā abhiśāstrībhyām abhiśāstrībhiḥ
Dativeabhiśāstryai abhiśāstrībhyām abhiśāstrībhyaḥ
Ablativeabhiśāstryāḥ abhiśāstrībhyām abhiśāstrībhyaḥ
Genitiveabhiśāstryāḥ abhiśāstryoḥ abhiśāstrīṇām
Locativeabhiśāstryām abhiśāstryoḥ abhiśāstrīṣu

Compound abhiśāstri - abhiśāstrī -

Adverb -abhiśāstri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria