Declension table of ?abhiśāstṛ

Deva

MasculineSingularDualPlural
Nominativeabhiśāstā abhiśāstārau abhiśāstāraḥ
Vocativeabhiśāstaḥ abhiśāstārau abhiśāstāraḥ
Accusativeabhiśāstāram abhiśāstārau abhiśāstṝn
Instrumentalabhiśāstrā abhiśāstṛbhyām abhiśāstṛbhiḥ
Dativeabhiśāstre abhiśāstṛbhyām abhiśāstṛbhyaḥ
Ablativeabhiśāstuḥ abhiśāstṛbhyām abhiśāstṛbhyaḥ
Genitiveabhiśāstuḥ abhiśāstroḥ abhiśāstṝṇām
Locativeabhiśāstari abhiśāstroḥ abhiśāstṛṣu

Compound abhiśāstṛ -

Adverb -abhiśāstṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria