Declension table of ?abhiśāpana

Deva

NeuterSingularDualPlural
Nominativeabhiśāpanam abhiśāpane abhiśāpanāni
Vocativeabhiśāpana abhiśāpane abhiśāpanāni
Accusativeabhiśāpanam abhiśāpane abhiśāpanāni
Instrumentalabhiśāpanena abhiśāpanābhyām abhiśāpanaiḥ
Dativeabhiśāpanāya abhiśāpanābhyām abhiśāpanebhyaḥ
Ablativeabhiśāpanāt abhiśāpanābhyām abhiśāpanebhyaḥ
Genitiveabhiśāpanasya abhiśāpanayoḥ abhiśāpanānām
Locativeabhiśāpane abhiśāpanayoḥ abhiśāpaneṣu

Compound abhiśāpana -

Adverb -abhiśāpanam -abhiśāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria