Declension table of ?abhiśaṃsana

Deva

NeuterSingularDualPlural
Nominativeabhiśaṃsanam abhiśaṃsane abhiśaṃsanāni
Vocativeabhiśaṃsana abhiśaṃsane abhiśaṃsanāni
Accusativeabhiśaṃsanam abhiśaṃsane abhiśaṃsanāni
Instrumentalabhiśaṃsanena abhiśaṃsanābhyām abhiśaṃsanaiḥ
Dativeabhiśaṃsanāya abhiśaṃsanābhyām abhiśaṃsanebhyaḥ
Ablativeabhiśaṃsanāt abhiśaṃsanābhyām abhiśaṃsanebhyaḥ
Genitiveabhiśaṃsanasya abhiśaṃsanayoḥ abhiśaṃsanānām
Locativeabhiśaṃsane abhiśaṃsanayoḥ abhiśaṃsaneṣu

Compound abhiśaṃsana -

Adverb -abhiśaṃsanam -abhiśaṃsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria