Declension table of ?abhiśaṃsakā

Deva

FeminineSingularDualPlural
Nominativeabhiśaṃsakā abhiśaṃsake abhiśaṃsakāḥ
Vocativeabhiśaṃsake abhiśaṃsake abhiśaṃsakāḥ
Accusativeabhiśaṃsakām abhiśaṃsake abhiśaṃsakāḥ
Instrumentalabhiśaṃsakayā abhiśaṃsakābhyām abhiśaṃsakābhiḥ
Dativeabhiśaṃsakāyai abhiśaṃsakābhyām abhiśaṃsakābhyaḥ
Ablativeabhiśaṃsakāyāḥ abhiśaṃsakābhyām abhiśaṃsakābhyaḥ
Genitiveabhiśaṃsakāyāḥ abhiśaṃsakayoḥ abhiśaṃsakānām
Locativeabhiśaṃsakāyām abhiśaṃsakayoḥ abhiśaṃsakāsu

Adverb -abhiśaṃsakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria