Declension table of ?abhiśaṃsaka

Deva

NeuterSingularDualPlural
Nominativeabhiśaṃsakam abhiśaṃsake abhiśaṃsakāni
Vocativeabhiśaṃsaka abhiśaṃsake abhiśaṃsakāni
Accusativeabhiśaṃsakam abhiśaṃsake abhiśaṃsakāni
Instrumentalabhiśaṃsakena abhiśaṃsakābhyām abhiśaṃsakaiḥ
Dativeabhiśaṃsakāya abhiśaṃsakābhyām abhiśaṃsakebhyaḥ
Ablativeabhiśaṃsakāt abhiśaṃsakābhyām abhiśaṃsakebhyaḥ
Genitiveabhiśaṃsakasya abhiśaṃsakayoḥ abhiśaṃsakānām
Locativeabhiśaṃsake abhiśaṃsakayoḥ abhiśaṃsakeṣu

Compound abhiśaṃsaka -

Adverb -abhiśaṃsakam -abhiśaṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria