Declension table of ?abhiyutā

Deva

FeminineSingularDualPlural
Nominativeabhiyutā abhiyute abhiyutāḥ
Vocativeabhiyute abhiyute abhiyutāḥ
Accusativeabhiyutām abhiyute abhiyutāḥ
Instrumentalabhiyutayā abhiyutābhyām abhiyutābhiḥ
Dativeabhiyutāyai abhiyutābhyām abhiyutābhyaḥ
Ablativeabhiyutāyāḥ abhiyutābhyām abhiyutābhyaḥ
Genitiveabhiyutāyāḥ abhiyutayoḥ abhiyutānām
Locativeabhiyutāyām abhiyutayoḥ abhiyutāsu

Adverb -abhiyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria