Declension table of abhiyukta

Deva

NeuterSingularDualPlural
Nominativeabhiyuktam abhiyukte abhiyuktāni
Vocativeabhiyukta abhiyukte abhiyuktāni
Accusativeabhiyuktam abhiyukte abhiyuktāni
Instrumentalabhiyuktena abhiyuktābhyām abhiyuktaiḥ
Dativeabhiyuktāya abhiyuktābhyām abhiyuktebhyaḥ
Ablativeabhiyuktāt abhiyuktābhyām abhiyuktebhyaḥ
Genitiveabhiyuktasya abhiyuktayoḥ abhiyuktānām
Locativeabhiyukte abhiyuktayoḥ abhiyukteṣu

Compound abhiyukta -

Adverb -abhiyuktam -abhiyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria