Declension table of abhiyukta

Deva

MasculineSingularDualPlural
Nominativeabhiyuktaḥ abhiyuktau abhiyuktāḥ
Vocativeabhiyukta abhiyuktau abhiyuktāḥ
Accusativeabhiyuktam abhiyuktau abhiyuktān
Instrumentalabhiyuktena abhiyuktābhyām abhiyuktaiḥ abhiyuktebhiḥ
Dativeabhiyuktāya abhiyuktābhyām abhiyuktebhyaḥ
Ablativeabhiyuktāt abhiyuktābhyām abhiyuktebhyaḥ
Genitiveabhiyuktasya abhiyuktayoḥ abhiyuktānām
Locativeabhiyukte abhiyuktayoḥ abhiyukteṣu

Compound abhiyukta -

Adverb -abhiyuktam -abhiyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria