Declension table of ?abhiyujyamānā

Deva

FeminineSingularDualPlural
Nominativeabhiyujyamānā abhiyujyamāne abhiyujyamānāḥ
Vocativeabhiyujyamāne abhiyujyamāne abhiyujyamānāḥ
Accusativeabhiyujyamānām abhiyujyamāne abhiyujyamānāḥ
Instrumentalabhiyujyamānayā abhiyujyamānābhyām abhiyujyamānābhiḥ
Dativeabhiyujyamānāyai abhiyujyamānābhyām abhiyujyamānābhyaḥ
Ablativeabhiyujyamānāyāḥ abhiyujyamānābhyām abhiyujyamānābhyaḥ
Genitiveabhiyujyamānāyāḥ abhiyujyamānayoḥ abhiyujyamānānām
Locativeabhiyujyamānāyām abhiyujyamānayoḥ abhiyujyamānāsu

Adverb -abhiyujyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria