Declension table of ?abhiyujyamāna

Deva

NeuterSingularDualPlural
Nominativeabhiyujyamānam abhiyujyamāne abhiyujyamānāni
Vocativeabhiyujyamāna abhiyujyamāne abhiyujyamānāni
Accusativeabhiyujyamānam abhiyujyamāne abhiyujyamānāni
Instrumentalabhiyujyamānena abhiyujyamānābhyām abhiyujyamānaiḥ
Dativeabhiyujyamānāya abhiyujyamānābhyām abhiyujyamānebhyaḥ
Ablativeabhiyujyamānāt abhiyujyamānābhyām abhiyujyamānebhyaḥ
Genitiveabhiyujyamānasya abhiyujyamānayoḥ abhiyujyamānānām
Locativeabhiyujyamāne abhiyujyamānayoḥ abhiyujyamāneṣu

Compound abhiyujyamāna -

Adverb -abhiyujyamānam -abhiyujyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria