Declension table of ?abhiyugvan

Deva

NeuterSingularDualPlural
Nominativeabhiyugva abhiyugvnī abhiyugvanī abhiyugvāni
Vocativeabhiyugvan abhiyugva abhiyugvnī abhiyugvanī abhiyugvāni
Accusativeabhiyugva abhiyugvnī abhiyugvanī abhiyugvāni
Instrumentalabhiyugvanā abhiyugvabhyām abhiyugvabhiḥ
Dativeabhiyugvane abhiyugvabhyām abhiyugvabhyaḥ
Ablativeabhiyugvanaḥ abhiyugvabhyām abhiyugvabhyaḥ
Genitiveabhiyugvanaḥ abhiyugvanoḥ abhiyugvanām
Locativeabhiyugvani abhiyugvanoḥ abhiyugvasu

Compound abhiyugva -

Adverb -abhiyugva -abhiyugvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria